Original

तां दृष्ट्वा तत्र मनुजाः केचिद्भीताः प्रदुद्रुवुः ।केचिच्चिन्तापरास्तस्थुः केचित्तत्र विचुक्रुशुः ॥ १११ ॥

Segmented

ताम् दृष्ट्वा तत्र मनुजाः केचिद् भीताः प्रदुद्रुवुः केचिच् चिन्ता-परे तस्थुः केचित् तत्र विचुक्रुशुः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
तत्र तत्र pos=i
मनुजाः मनुज pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
भीताः भी pos=va,g=m,c=1,n=p,f=part
प्रदुद्रुवुः प्रद्रु pos=v,p=3,n=p,l=lit
केचिच् कश्चित् pos=n,g=m,c=1,n=p
चिन्ता चिन्ता pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
तस्थुः स्था pos=v,p=3,n=p,l=lit
केचित् कश्चित् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
विचुक्रुशुः विक्रुश् pos=v,p=3,n=p,l=lit