Original

प्रोद्घुष्टां क्रौञ्चकुररैश्चक्रवाकोपकूजिताम् ।कूर्मग्राहझषाकीर्णां पुलिनद्वीपशोभिताम् ॥ १०८ ॥

Segmented

प्रोद्घुष्टाम् क्रौञ्च-कुररैः चक्रवाक-उपकूजिताम् कूर्म-ग्राह-झष-आकीर्णाम् पुलिन-द्वीप-शोभिताम्

Analysis

Word Lemma Parse
प्रोद्घुष्टाम् प्रोद्घुष् pos=va,g=f,c=2,n=s,f=part
क्रौञ्च क्रौञ्च pos=n,comp=y
कुररैः कुरर pos=n,g=m,c=3,n=p
चक्रवाक चक्रवाक pos=n,comp=y
उपकूजिताम् उपकूज् pos=va,g=f,c=2,n=s,f=part
कूर्म कूर्म pos=n,comp=y
ग्राह ग्राह pos=n,comp=y
झष झष pos=n,comp=y
आकीर्णाम् आकृ pos=va,g=f,c=2,n=s,f=part
पुलिन पुलिन pos=n,comp=y
द्वीप द्वीप pos=n,comp=y
शोभिताम् शोभय् pos=va,g=f,c=2,n=s,f=part