Original

उत्तरन्तं नदीं रम्यां प्रसन्नसलिलां शुभाम् ।सुशीततोयां विस्तीर्णां ह्रदिनीं वेतसैर्वृताम् ॥ १०७ ॥

Segmented

उत्तरन्तम् नदीम् रम्याम् प्रसन्न-सलिलाम् शुभाम् सुशीत-तोयाम् विस्तीर्णाम् ह्रदिनीम् वेतसैः वृताम्

Analysis

Word Lemma Parse
उत्तरन्तम् उत्तृ pos=va,g=m,c=2,n=s,f=part
नदीम् नदी pos=n,g=f,c=2,n=s
रम्याम् रम्य pos=a,g=f,c=2,n=s
प्रसन्न प्रसद् pos=va,comp=y,f=part
सलिलाम् सलिल pos=n,g=f,c=2,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s
सुशीत सुशीत pos=a,comp=y
तोयाम् तोय pos=n,g=f,c=2,n=s
विस्तीर्णाम् विस्तृ pos=va,g=f,c=2,n=s,f=part
ह्रदिनीम् ह्रदिन् pos=a,g=f,c=2,n=s
वेतसैः वेतस pos=n,g=m,c=3,n=p
वृताम् वृ pos=va,g=f,c=2,n=s,f=part