Original

कन्दरांश्च नितम्बांश्च नदांश्चाद्भुतदर्शनान् ।ददर्श सा भीमसुता पतिमन्वेषती तदा ॥ १०५ ॥

Segmented

कन्दरान् च नितम्बान् च नदान् च अद्भुत-दर्शनान् ददर्श सा भीम-सुता पतिम् अन्वेषती तदा

Analysis

Word Lemma Parse
कन्दरान् कन्दर pos=n,g=m,c=2,n=p
pos=i
नितम्बान् नितम्ब pos=n,g=m,c=2,n=p
pos=i
नदान् नद pos=n,g=m,c=2,n=p
pos=i
अद्भुत अद्भुत pos=a,comp=y
दर्शनान् दर्शन pos=n,g=m,c=2,n=p
ददर्श दृश् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
भीम भीम pos=n,comp=y
सुता सुता pos=n,g=f,c=1,n=s
पतिम् पति pos=n,g=m,c=2,n=s
अन्वेषती अन्विष् pos=va,g=f,c=1,n=s,f=part
तदा तदा pos=i