Original

सा ददर्श नगान्नैकान्नैकाश्च सरितस्तथा ।नैकांश्च पर्वतान्रम्यान्नैकांश्च मृगपक्षिणः ॥ १०४ ॥

Segmented

सा ददर्श नगान् नैकान्नैकाश्च सरितस् पर्वतान् रम्यान् मृग-पक्षिणः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
नगान् नग pos=n,g=m,c=2,n=p
नैकान्नैकाश्च सरित् pos=n,g=f,c=2,n=p
सरितस् तथा pos=i
पर्वतान् पर्वत pos=n,g=m,c=2,n=p
रम्यान् रम्य pos=a,g=m,c=2,n=p
मृग मृग pos=n,comp=y
पक्षिणः पक्षिन् pos=n,g=m,c=2,n=p