Original

एवं साशोकवृक्षं तमार्ता त्रिः परिगम्य ह ।जगाम दारुणतरं देशं भैमी वराङ्गना ॥ १०३ ॥

Segmented

एवम् सा अशोक-वृक्षम् तम् आर्ता त्रिः परिगम्य ह जगाम दारुणतरम् देशम् भैमी वर-अङ्गना

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सा तद् pos=n,g=f,c=1,n=s
अशोक अशोक pos=n,comp=y
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
आर्ता आर्त pos=a,g=f,c=1,n=s
त्रिः त्रिस् pos=i
परिगम्य परिगमय् pos=vi
pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
दारुणतरम् दारुणतर pos=a,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
भैमी भैमी pos=n,g=f,c=1,n=s
वर वर pos=a,comp=y
अङ्गना अङ्गना pos=n,g=f,c=1,n=s