Original

यथा विशोका गच्छेयमशोकनग तत्कुरु ।सत्यनामा भवाशोक मम शोकविनाशनात् ॥ १०२ ॥

Segmented

यथा विशोका गच्छेयम् अशोक-नगैः तत् कुरु सत्य-नामा भव अशोकैः मम शोक-विनाशनात्

Analysis

Word Lemma Parse
यथा यथा pos=i
विशोका विशोक pos=a,g=f,c=1,n=s
गच्छेयम् गम् pos=v,p=1,n=s,l=vidhilin
अशोक अशोक pos=n,comp=y
नगैः नग pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
सत्य सत्य pos=a,comp=y
नामा नामन् pos=n,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
अशोकैः अशोक pos=n,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
शोक शोक pos=n,comp=y
विनाशनात् विनाशन pos=n,g=n,c=5,n=s