Original

एकवस्त्रार्धसंवीतं सुकुमारतनुत्वचम् ।व्यसनेनार्दितं वीरमरण्यमिदमागतम् ॥ १०१ ॥

Segmented

एक-वस्त्र-अर्ध-संवीतम् सुकुमार-तनु-त्वचम् व्यसनेन अर्दितम् वीरम् अरण्यम् इदम् आगतम्

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
वस्त्र वस्त्र pos=n,comp=y
अर्ध अर्ध pos=n,comp=y
संवीतम् संव्ये pos=va,g=m,c=2,n=s,f=part
सुकुमार सुकुमार pos=a,comp=y
तनु तनु pos=n,comp=y
त्वचम् त्वच् pos=n,g=m,c=2,n=s
व्यसनेन व्यसन pos=n,g=n,c=3,n=s
अर्दितम् अर्दय् pos=va,g=m,c=2,n=s,f=part
वीरम् वीर pos=n,g=m,c=2,n=s
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part