Original

नाबिभ्यत्सा नृपसुता भैमी तत्राथ कस्यचित् ।दारुणामटवीं प्राप्य भर्तृव्यसनकर्शिता ॥ १० ॥

Segmented

सा नृप-सुता भैमी तत्र अथ कस्यचित् दारुणाम् अटवीम् प्राप्य भर्तृ-व्यसन-कर्शिता

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
नृप नृप pos=n,comp=y
सुता सुता pos=n,g=f,c=1,n=s
भैमी भैमी pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
अथ अथ pos=i
कस्यचित् कश्चित् pos=n,g=n,c=6,n=s
दारुणाम् दारुण pos=a,g=f,c=2,n=s
अटवीम् अटवी pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
भर्तृ भर्तृ pos=n,comp=y
व्यसन व्यसन pos=n,comp=y
कर्शिता कर्शय् pos=va,g=f,c=1,n=s,f=part