Original

बृहदश्व उवाच ।सा निहत्य मृगव्याधं प्रतस्थे कमलेक्षणा ।वनं प्रतिभयं शून्यं झिल्लिकागणनादितम् ॥ १ ॥

Segmented

बृहदश्व उवाच सा निहत्य मृग-व्याधम् प्रतस्थे कमल-ईक्षणा वनम् प्रतिभयम् शून्यम् झिल्लिका-गण-नादितम्

Analysis

Word Lemma Parse
बृहदश्व बृहदश्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
निहत्य निहन् pos=vi
मृग मृग pos=n,comp=y
व्याधम् व्याध pos=n,g=m,c=2,n=s
प्रतस्थे प्रस्था pos=v,p=3,n=s,l=lit
कमल कमल pos=n,comp=y
ईक्षणा ईक्षण pos=n,g=f,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s
प्रतिभयम् प्रतिभय pos=a,g=n,c=1,n=s
शून्यम् शून्य pos=a,g=n,c=1,n=s
झिल्लिका झिल्लिका pos=n,comp=y
गण गण pos=n,comp=y
नादितम् नादय् pos=va,g=n,c=1,n=s,f=part