Original

बृहत्सेना तु तच्छ्रुत्वा दमयन्त्याः प्रभाषितम् ।वार्ष्णेयमानयामास पुरुषैराप्तकारिभिः ॥ १० ॥

Segmented

बृहत्सेना तु तत् श्रुत्वा दमयन्त्याः प्रभाषितम् वार्ष्णेयम् आनयामास पुरुषैः आप्त-कारिन्

Analysis

Word Lemma Parse
बृहत्सेना बृहत्सेना pos=n,g=f,c=1,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
दमयन्त्याः दमयन्ती pos=n,g=f,c=6,n=s
प्रभाषितम् प्रभाषित pos=n,g=n,c=2,n=s
वार्ष्णेयम् वार्ष्णेय pos=n,g=m,c=2,n=s
आनयामास आनी pos=v,p=3,n=s,l=lit
पुरुषैः पुरुष pos=n,g=m,c=3,n=p
आप्त आप्त pos=a,comp=y
कारिन् कारिन् pos=a,g=m,c=3,n=p