Original

एवमुक्तः स शक्रेण नलः प्राञ्जलिरब्रवीत् ।एकार्थसमवेतं मां न प्रेषयितुमर्हथ ॥ ७ ॥

Segmented

एवम् उक्तः स शक्रेण नलः प्राञ्जलिः अब्रवीत् एक-अर्थ-समवेतम् माम् न प्रेषयितुम् अर्हथ

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
शक्रेण शक्र pos=n,g=m,c=3,n=s
नलः नल pos=n,g=m,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
एक एक pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
समवेतम् समवे pos=va,g=m,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
pos=i
प्रेषयितुम् प्रेषय् pos=vi
अर्हथ अर्ह् pos=v,p=2,n=p,l=lat