Original

प्राप्तुमिच्छन्ति देवास्त्वां शक्रोऽग्निर्वरुणो यमः ।तेषामन्यतमं देवं पतित्वे वरयस्व ह ॥ ६ ॥

Segmented

प्राप्तुम् इच्छन्ति देवास् त्वाम् शक्रो ऽग्निः वरुणो यमः तेषाम् अन्यतमम् देवम् पति-त्वे वरयस्व ह

Analysis

Word Lemma Parse
प्राप्तुम् प्राप् pos=vi
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
देवास् देव pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
वरुणो वरुण pos=n,g=m,c=1,n=s
यमः यम pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अन्यतमम् अन्यतम pos=a,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
पति पति pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
वरयस्व वरय् pos=v,p=2,n=s,l=lot
pos=i