Original

अहमिन्द्रोऽयमग्निश्च तथैवायमपांपतिः ।शरीरान्तकरो नॄणां यमोऽयमपि पार्थिव ॥ ४ ॥

Segmented

अहम् इन्द्रो ऽयम् अग्निः च तथा एव अयम् अपाम्पतिः शरीर-अन्त-करः नॄणाम् यमो ऽयम् अपि पार्थिव

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
एव एव pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
अपाम्पतिः अपाम्पति pos=n,g=m,c=1,n=s
शरीर शरीर pos=n,comp=y
अन्त अन्त pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
नॄणाम् नृ pos=n,g=m,c=6,n=p
यमो यम pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अपि अपि pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s