Original

एवमुक्ते नैषधेन मघवान्प्रत्यभाषत ।अमरान्वै निबोधास्मान्दमयन्त्यर्थमागतान् ॥ ३ ॥

Segmented

एवम् उक्ते नैषधेन मघवान् प्रत्यभाषत अमरान् वै निबोध अस्मान् दमयन्ती-अर्थम् आगतान्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
नैषधेन नैषध pos=n,g=m,c=3,n=s
मघवान् मघवन् pos=n,g=,c=1,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
अमरान् अमर pos=n,g=m,c=2,n=p
वै वै pos=i
निबोध निबुध् pos=v,p=2,n=s,l=lot
अस्मान् मद् pos=n,g=m,c=2,n=p
दमयन्ती दमयन्ती pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आगतान् आगम् pos=va,g=m,c=2,n=p,f=part