Original

तेषामेव प्रभावेन प्रविष्टोऽहमलक्षितः ।प्रविशन्तं हि मां कश्चिन्नापश्यन्नाप्यवारयत् ॥ २३ ॥

Segmented

तेषाम् एव प्रभावेन प्रविष्टो ऽहम् अ लक्षितः प्रविशन्तम् हि माम् कश्चिद् न अपश्यत् न अपि अवारयत्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
एव एव pos=i
प्रभावेन प्रभाव pos=n,g=m,c=3,n=s
प्रविष्टो प्रविश् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
pos=i
लक्षितः लक्षय् pos=va,g=m,c=1,n=s,f=part
प्रविशन्तम् प्रविश् pos=va,g=m,c=2,n=s,f=part
हि हि pos=i
माम् मद् pos=n,g=,c=2,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
pos=i
अपि अपि pos=i
अवारयत् वारय् pos=v,p=3,n=s,l=lan