Original

देवास्त्वां प्राप्तुमिच्छन्ति शक्रोऽग्निर्वरुणो यमः ।तेषामन्यतमं देवं पतिं वरय शोभने ॥ २२ ॥

Segmented

देवाः त्वा प्राप्तुम् इच्छन्ति शक्रो ऽग्निः वरुणो यमः तेषाम् अन्यतमम् देवम् पतिम् वरय शोभने

Analysis

Word Lemma Parse
देवाः देव pos=n,g=m,c=1,n=p
त्वा त्वद् pos=n,g=,c=2,n=s
प्राप्तुम् प्राप् pos=vi
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
शक्रो शक्र pos=n,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
वरुणो वरुण pos=n,g=m,c=1,n=s
यमः यम pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अन्यतमम् अन्यतम pos=a,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
पतिम् पति pos=n,g=m,c=2,n=s
वरय वरय् pos=v,p=2,n=s,l=lot
शोभने शोभन pos=a,g=f,c=8,n=s