Original

कथमागमनं चेह कथं चासि न लक्षितः ।सुरक्षितं हि मे वेश्म राजा चैवोग्रशासनः ॥ २० ॥

Segmented

कथम् आगमनम् च इह कथम् च असि न लक्षितः सु रक्षितम् हि मे वेश्म राजा च एव उग्र-शासनः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
आगमनम् आगमन pos=n,g=n,c=1,n=s
pos=i
इह इह pos=i
कथम् कथम् pos=i
pos=i
असि अस् pos=v,p=2,n=s,l=lat
pos=i
लक्षितः लक्षय् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
रक्षितम् रक्ष् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
वेश्म वेश्मन् pos=n,g=n,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
उग्र उग्र pos=a,comp=y
शासनः शासन pos=n,g=m,c=1,n=s