Original

के वै भवन्तः कश्चासौ यस्याहं दूत ईप्सितः ।किं च तत्र मया कार्यं कथयध्वं यथातथम् ॥ २ ॥

Segmented

के वै भवन्तः कः च असौ यस्य अहम् दूत ईप्सितः किम् च तत्र मया कार्यम् कथयध्वम् यथातथम्

Analysis

Word Lemma Parse
के pos=n,g=m,c=1,n=p
वै वै pos=i
भवन्तः भवत् pos=a,g=m,c=1,n=p
कः pos=n,g=m,c=1,n=s
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
दूत दूत pos=n,g=m,c=1,n=s
ईप्सितः ईप्सय् pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=1,n=s
pos=i
तत्र तत्र pos=i
मया मद् pos=n,g=,c=3,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
कथयध्वम् कथय् pos=v,p=2,n=p,l=lot
यथातथम् यथातथ pos=a,g=n,c=2,n=s