Original

कस्त्वं सर्वानवद्याङ्ग मम हृच्छयवर्धन ।प्राप्तोऽस्यमरवद्वीर ज्ञातुमिच्छामि तेऽनघ ॥ १९ ॥

Segmented

कः त्वम् सर्व-अनवद्य-अङ्ग मम हृच्छय-वर्धन प्राप्तो असि अमर-वत् वीर ज्ञातुम् इच्छामि ते ऽनघ

Analysis

Word Lemma Parse
कः pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सर्व सर्व pos=n,comp=y
अनवद्य अनवद्य pos=a,comp=y
अङ्ग अङ्ग pos=n,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
हृच्छय हृच्छय pos=n,comp=y
वर्धन वर्धन pos=a,g=m,c=8,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
अमर अमर pos=n,comp=y
वत् वत् pos=i
वीर वीर pos=n,g=m,c=8,n=s
ज्ञातुम् ज्ञा pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s