Original

न त्वेनं शक्नुवन्ति स्म व्याहर्तुमपि किंचन ।तेजसा धर्षिताः सर्वा लज्जावत्यो वराङ्गनाः ॥ १७ ॥

Segmented

न तु एनम् शक्नुवन्ति स्म व्याहर्तुम् अपि किंचन तेजसा धर्षिताः सर्वा लज्जावत्यो वर-अङ्गनाः

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
शक्नुवन्ति शक् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
व्याहर्तुम् व्याहृ pos=vi
अपि अपि pos=i
किंचन कश्चन pos=n,g=n,c=2,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
धर्षिताः धर्षय् pos=va,g=f,c=1,n=p,f=part
सर्वा सर्व pos=n,g=f,c=1,n=p
लज्जावत्यो लज्जावत् pos=a,g=f,c=1,n=p
वर वर pos=a,comp=y
अङ्गनाः अङ्गना pos=n,g=f,c=1,n=p