Original

प्रशशंसुश्च सुप्रीता नलं ता विस्मयान्विताः ।न चैनमभ्यभाषन्त मनोभिस्त्वभ्यचिन्तयन् ॥ १५ ॥

Segmented

प्रशशंसुः च सु प्रीताः नलम् ता विस्मय-अन्विताः न च एनम् अभ्यभाषन्त मनोभिः तु अभ्यचिन्तयन्

Analysis

Word Lemma Parse
प्रशशंसुः प्रशंस् pos=v,p=3,n=p,l=lit
pos=i
सु सु pos=i
प्रीताः प्री pos=va,g=f,c=1,n=p,f=part
नलम् नल pos=n,g=m,c=2,n=s
ता तद् pos=n,g=f,c=1,n=p
विस्मय विस्मय pos=n,comp=y
अन्विताः अन्वित pos=a,g=f,c=1,n=p
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अभ्यभाषन्त अभिभाष् pos=v,p=3,n=p,l=lan
मनोभिः मनस् pos=n,g=n,c=3,n=p
तु तु pos=i
अभ्यचिन्तयन् अभिचिन्तय् pos=v,p=3,n=p,l=lan