Original

ततस्ता नैषधं दृष्ट्वा संभ्रान्ताः परमाङ्गनाः ।आसनेभ्यः समुत्पेतुस्तेजसा तस्य धर्षिताः ॥ १४ ॥

Segmented

ततस् ता नैषधम् दृष्ट्वा संभ्रान्ताः परम-अङ्गनाः आसनेभ्यः समुत्पेतुस् तेजसा तस्य धर्षिताः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ता तद् pos=n,g=f,c=1,n=p
नैषधम् नैषध pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
संभ्रान्ताः सम्भ्रम् pos=va,g=f,c=1,n=p,f=part
परम परम pos=a,comp=y
अङ्गनाः अङ्गना pos=n,g=f,c=1,n=p
आसनेभ्यः आसन pos=n,g=n,c=5,n=p
समुत्पेतुस् समुत्पत् pos=v,p=3,n=p,l=lit
तेजसा तेजस् pos=n,g=n,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
धर्षिताः धर्षय् pos=va,g=f,c=1,n=p,f=part