Original

अतीव सुकुमाराङ्गीं तनुमध्यां सुलोचनाम् ।आक्षिपन्तीमिव च भाः शशिनः स्वेन तेजसा ॥ १२ ॥

Segmented

अतीव सु कुमार-अङ्गीम् तनु-मध्याम् सु लोचनाम् आक्षिपन्तीम् इव च भाः शशिनः स्वेन तेजसा

Analysis

Word Lemma Parse
अतीव अतीव pos=i
सु सु pos=i
कुमार कुमार pos=a,comp=y
अङ्गीम् अङ्ग pos=a,g=f,c=2,n=s
तनु तनु pos=a,comp=y
मध्याम् मध्य pos=n,g=f,c=2,n=s
सु सु pos=i
लोचनाम् लोचन pos=n,g=f,c=2,n=s
आक्षिपन्तीम् आक्षिप् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
pos=i
भाः भा pos=n,g=f,c=2,n=p
शशिनः शशिन् pos=n,g=m,c=6,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s