Original

प्रवेक्ष्यसीति तं शक्रः पुनरेवाभ्यभाषत ।जगाम स तथेत्युक्त्वा दमयन्त्या निवेशनम् ॥ १० ॥

Segmented

प्रवेक्ष्यसि इति तम् शक्रः पुनः एव अभ्यभाषत जगाम स तथा इति उक्त्वा दमयन्त्या निवेशनम्

Analysis

Word Lemma Parse
प्रवेक्ष्यसि प्रविश् pos=v,p=2,n=s,l=lrt
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
शक्रः शक्र pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
जगाम गम् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
दमयन्त्या दमयन्ती pos=n,g=f,c=6,n=s
निवेशनम् निवेशन pos=n,g=n,c=2,n=s