Original

बृहदश्व उवाच ।तेभ्यः प्रतिज्ञाय नलः करिष्य इति भारत ।अथैनान्परिपप्रच्छ कृताञ्जलिरवस्थितः ॥ १ ॥

Segmented

बृहदश्व उवाच तेभ्यः प्रतिज्ञाय नलः करिष्य इति भारत अथ एनान् परिपप्रच्छ कृत-अञ्जलिः अवस्थितः

Analysis

Word Lemma Parse
बृहदश्व बृहदश्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तेभ्यः तद् pos=n,g=m,c=4,n=p
प्रतिज्ञाय प्रतिज्ञा pos=vi
नलः नल pos=n,g=m,c=1,n=s
करिष्य कृ pos=v,p=1,n=s,l=lrt
इति इति pos=i
भारत भारत pos=a,g=m,c=8,n=s
अथ अथ pos=i
एनान् एनद् pos=n,g=m,c=2,n=p
परिपप्रच्छ परिप्रच्छ् pos=v,p=3,n=s,l=lit
कृत कृ pos=va,comp=y,f=part
अञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s
अवस्थितः अवस्था pos=va,g=m,c=1,n=s,f=part