Original

दमयन्तीं दमं दान्तं दमनं च सुवर्चसम् ।उपपन्नान्गुणैः सर्वैर्भीमान्भीमपराक्रमान् ॥ ९ ॥

Segmented

दमयन्तीम् दमम् दान्तम् दमनम् च सुवर्चसम् उपपन्नान् गुणैः सर्वैः भीमान् भीम-पराक्रमान्

Analysis

Word Lemma Parse
दमयन्तीम् दमयन्ती pos=n,g=f,c=2,n=s
दमम् दम pos=n,g=m,c=2,n=s
दान्तम् दान्त pos=n,g=m,c=2,n=s
दमनम् दमन pos=n,g=m,c=2,n=s
pos=i
सुवर्चसम् सुवर्चस् pos=n,g=m,c=2,n=s
उपपन्नान् उपपद् pos=va,g=m,c=2,n=p,f=part
गुणैः गुण pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
भीमान् भीम pos=a,g=m,c=2,n=p
भीम भीम pos=a,comp=y
पराक्रमान् पराक्रम pos=n,g=m,c=2,n=p