Original

तस्मै प्रसन्नो दमनः सभार्याय वरं ददौ ।कन्यारत्नं कुमारांश्च त्रीनुदारान्महायशाः ॥ ८ ॥

Segmented

तस्मै प्रसन्नो दमनः स भार्याय वरम् ददौ कन्या-रत्नम् कुमारांः च त्रीन् उदारान् महा-यशाः

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
प्रसन्नो प्रसद् pos=va,g=m,c=1,n=s,f=part
दमनः दमन pos=n,g=m,c=1,n=s
pos=i
भार्याय भार्या pos=n,g=m,c=4,n=s
वरम् वर pos=n,g=m,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
कन्या कन्या pos=n,comp=y
रत्नम् रत्न pos=n,g=n,c=2,n=s
कुमारांः कुमार pos=n,g=m,c=2,n=p
pos=i
त्रीन् त्रि pos=n,g=m,c=2,n=p
उदारान् उदार pos=a,g=m,c=2,n=p
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s