Original

तं स भीमः प्रजाकामस्तोषयामास धर्मवित् ।महिष्या सह राजेन्द्र सत्कारेण सुवर्चसम् ॥ ७ ॥

Segmented

तम् स भीमः प्रजा-कामः तोषयामास धर्म-विद् महिष्या सह राज-इन्द्र सत्कारेण सु वर्चसम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
भीमः भीम pos=n,g=m,c=1,n=s
प्रजा प्रजा pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
तोषयामास तोषय् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
महिष्या महिषी pos=n,g=f,c=3,n=s
सह सह pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सत्कारेण सत्कार pos=n,g=m,c=3,n=s
सु सु pos=i
वर्चसम् वर्चस् pos=n,g=m,c=2,n=s