Original

तथैवासीद्विदर्भेषु भीमो भीमपराक्रमः ।शूरः सर्वगुणैर्युक्तः प्रजाकामः स चाप्रजः ॥ ५ ॥

Segmented

तथा एव आसीत् विदर्भेषु भीमो भीम-पराक्रमः शूरः सर्व-गुणैः युक्तः प्रजा-कामः स च अप्रजः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
विदर्भेषु विदर्भ pos=n,g=m,c=7,n=p
भीमो भीम pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
प्रजा प्रजा pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
अप्रजः अप्रज pos=a,g=m,c=1,n=s