Original

ईप्सितो वरनारीणामुदारः संयतेन्द्रियः ।रक्षिता धन्विनां श्रेष्ठः साक्षादिव मनुः स्वयम् ॥ ४ ॥

Segmented

ईप्सितो वर-नारीणाम् उदारः संयत-इन्द्रियः रक्षिता धन्विनाम् श्रेष्ठः साक्षाद् इव मनुः स्वयम्

Analysis

Word Lemma Parse
ईप्सितो ईप्सित pos=a,g=m,c=1,n=s
वर वर pos=a,comp=y
नारीणाम् नारी pos=n,g=f,c=6,n=p
उदारः उदार pos=a,g=m,c=1,n=s
संयत संयम् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
रक्षिता रक्षितृ pos=a,g=m,c=1,n=s
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
साक्षाद् साक्षात् pos=i
इव इव pos=i
मनुः मनु pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i