Original

तथेत्युक्त्वाण्डजः कन्यां वैदर्भस्य विशां पते ।पुनरागम्य निषधान्नले सर्वं न्यवेदयत् ॥ ३१ ॥

Segmented

तथा इति उक्त्वा अण्डजः कन्याम् वैदर्भस्य विशाम् पते पुनः आगम्य निषधान् नले सर्वम् न्यवेदयत्

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
अण्डजः अण्डज pos=n,g=m,c=1,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
वैदर्भस्य वैदर्भ pos=n,g=m,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
आगम्य आगम् pos=vi
निषधान् निषध pos=n,g=m,c=2,n=p
नले नल pos=n,g=m,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan