Original

ब्रह्मण्यो वेदविच्छूरो निषधेषु महीपतिः ।अक्षप्रियः सत्यवादी महानक्षौहिणीपतिः ॥ ३ ॥

Segmented

ब्रह्मण्यो वेद-विद् छूरो निषधेषु महीपतिः अक्ष-प्रियः सत्य-वादी महान् अक्षौहिणी-पतिः

Analysis

Word Lemma Parse
ब्रह्मण्यो ब्रह्मण्य pos=a,g=m,c=1,n=s
वेद वेद pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
छूरो शूर pos=n,g=m,c=1,n=s
निषधेषु निषध pos=n,g=m,c=7,n=p
महीपतिः महीपति pos=n,g=m,c=1,n=s
अक्ष अक्ष pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
अक्षौहिणी अक्षौहिणी pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s