Original

त्वं चापि रत्नं नारीणां नरेषु च नलो वरः ।विशिष्टाया विशिष्टेन संगमो गुणवान्भवेत् ॥ २९ ॥

Segmented

त्वम् च अपि रत्नम् नारीणाम् नरेषु च नलो वरः विशिष्टाया विशिष्टेन संगमो गुणवान् भवेत्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
अपि अपि pos=i
रत्नम् रत्न pos=n,g=n,c=1,n=s
नारीणाम् नारी pos=n,g=f,c=6,n=p
नरेषु नर pos=n,g=m,c=7,n=p
pos=i
नलो नल pos=n,g=m,c=1,n=s
वरः वर pos=a,g=m,c=1,n=s
विशिष्टाया विशिष् pos=va,g=f,c=6,n=s,f=part
विशिष्टेन विशिष् pos=va,g=m,c=3,n=s,f=part
संगमो संगम pos=n,g=m,c=1,n=s
गुणवान् गुणवत् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin