Original

वयं हि देवगन्धर्वमनुष्योरगराक्षसान् ।दृष्टवन्तो न चास्माभिर्दृष्टपूर्वस्तथाविधः ॥ २८ ॥

Segmented

वयम् हि देव-गन्धर्व-मनुष्य-उरग-राक्षसान् दृष्टवन्तो न च अस्माभिः दृष्ट-पूर्वः तथाविधः

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
हि हि pos=i
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
मनुष्य मनुष्य pos=n,comp=y
उरग उरग pos=n,comp=y
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
दृष्टवन्तो दृश् pos=va,g=m,c=1,n=p,f=part
pos=i
pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वः पूर्व pos=n,g=m,c=1,n=s
तथाविधः तथाविध pos=a,g=m,c=1,n=s