Original

तस्य वै यदि भार्या त्वं भवेथा वरवर्णिनि ।सफलं ते भवेज्जन्म रूपं चेदं सुमध्यमे ॥ २७ ॥

Segmented

तस्य वै यदि भार्या त्वम् भवेथा वरवर्णिनि सफलम् ते भवेज् जन्म रूपम् च इदम् सुमध्यमे

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
वै वै pos=i
यदि यदि pos=i
भार्या भार्या pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
भवेथा भू pos=v,p=2,n=s,l=vidhilin
वरवर्णिनि वरवर्णिनी pos=n,g=f,c=8,n=s
सफलम् सफल pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भवेज् भू pos=v,p=3,n=s,l=vidhilin
जन्म जन्मन् pos=n,g=n,c=1,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
सुमध्यमे सुमध्यमा pos=n,g=f,c=8,n=s