Original

दमयन्ति नलो नाम निषधेषु महीपतिः ।अश्विनोः सदृशो रूपे न समास्तस्य मानुषाः ॥ २६ ॥

Segmented

दमयन्ति नलो नाम निषधेषु महीपतिः अश्विनोः सदृशो रूपे न समास् तस्य मानुषाः

Analysis

Word Lemma Parse
दमयन्ति दमयन्ती pos=n,g=f,c=8,n=s
नलो नल pos=n,g=m,c=1,n=s
नाम नाम pos=i
निषधेषु निषध pos=n,g=m,c=7,n=p
महीपतिः महीपति pos=n,g=m,c=1,n=s
अश्विनोः अश्विन् pos=n,g=m,c=6,n=d
सदृशो सदृश pos=a,g=m,c=1,n=s
रूपे रूप pos=n,g=n,c=7,n=s
pos=i
समास् सम pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
मानुषाः मानुष pos=n,g=m,c=1,n=p