Original

अथ हंसा विससृपुः सर्वतः प्रमदावने ।एकैकशस्ततः कन्यास्तान्हंसान्समुपाद्रवन् ॥ २४ ॥

Segmented

अथ हंसा विससृपुः सर्वतः प्रमदा-वने एक-एकशस् ततः कन्यास् तान् हंसान् समुपाद्रवन्

Analysis

Word Lemma Parse
अथ अथ pos=i
हंसा हंस pos=n,g=m,c=1,n=p
विससृपुः विसृप् pos=v,p=3,n=p,l=lit
सर्वतः सर्वतस् pos=i
प्रमदा प्रमदा pos=n,comp=y
वने वन pos=n,g=n,c=7,n=s
एक एक pos=n,comp=y
एकशस् एकशस् pos=i
ततः ततस् pos=i
कन्यास् कन्या pos=n,g=f,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
हंसान् हंस pos=n,g=m,c=2,n=p
समुपाद्रवन् समुपद्रु pos=v,p=3,n=p,l=lan