Original

विदर्भनगरीं गत्वा दमयन्त्यास्तदान्तिके ।निपेतुस्ते गरुत्मन्तः सा ददर्शाथ तान्खगान् ॥ २२ ॥

Segmented

विदर्भ-नगरीम् गत्वा दमयन्त्यास् तदा अन्तिके निपेतुस् ते गरुत्मन्तः सा ददर्श अथ तान् खगान्

Analysis

Word Lemma Parse
विदर्भ विदर्भ pos=n,comp=y
नगरीम् नगरी pos=n,g=f,c=2,n=s
गत्वा गम् pos=vi
दमयन्त्यास् दमयन्ती pos=n,g=f,c=6,n=s
तदा तदा pos=i
अन्तिके अन्तिक pos=n,g=n,c=7,n=s
निपेतुस् निपत् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
गरुत्मन्तः गरुत्मन्त् pos=n,g=m,c=1,n=p
सा तद् pos=n,g=f,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
तान् तद् pos=n,g=m,c=2,n=p
खगान् खग pos=n,g=m,c=2,n=p