Original

एवमुक्तस्ततो हंसमुत्ससर्ज महीपतिः ।ते तु हंसाः समुत्पत्य विदर्भानगमंस्ततः ॥ २१ ॥

Segmented

एवम् उक्तस् ततो हंसम् उत्ससर्ज महीपतिः ते तु हंसाः समुत्पत्य विदर्भान् अगमंस् ततः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
ततो ततस् pos=i
हंसम् हंस pos=n,g=m,c=2,n=s
उत्ससर्ज उत्सृज् pos=v,p=3,n=s,l=lit
महीपतिः महीपति pos=n,g=m,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
हंसाः हंस pos=n,g=m,c=1,n=p
समुत्पत्य समुत्पत् pos=vi
विदर्भान् विदर्भ pos=n,g=m,c=2,n=p
अगमंस् गम् pos=v,p=3,n=p,l=lun
ततः ततस् pos=i