Original

दमयन्तीसकाशे त्वां कथयिष्यामि नैषध ।यथा त्वदन्यं पुरुषं न सा मंस्यति कर्हिचित् ॥ २० ॥

Segmented

दमयन्ती-सकाशे त्वाम् कथयिष्यामि नैषध यथा त्वद्-अन्यम् पुरुषम् न सा मंस्यति कर्हिचित्

Analysis

Word Lemma Parse
दमयन्ती दमयन्ती pos=n,comp=y
सकाशे सकाश pos=n,g=m,c=7,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
कथयिष्यामि कथय् pos=v,p=1,n=s,l=lrt
नैषध नैषध pos=n,g=m,c=8,n=s
यथा यथा pos=i
त्वद् त्वद् pos=n,comp=y
अन्यम् अन्य pos=n,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
pos=i
सा तद् pos=n,g=f,c=1,n=s
मंस्यति मन् pos=v,p=3,n=s,l=lrt
कर्हिचित् कर्हिचित् pos=i