Original

अतिष्ठन्मनुजेन्द्राणां मूर्ध्नि देवपतिर्यथा ।उपर्युपरि सर्वेषामादित्य इव तेजसा ॥ २ ॥

Segmented

अतिष्ठन् मनुज-इन्द्राणाम् मूर्ध्नि देवपतिः यथा उपर्य् उपरि सर्वेषाम् आदित्य इव तेजसा

Analysis

Word Lemma Parse
अतिष्ठन् स्था pos=v,p=3,n=s,l=lan
मनुज मनुज pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
देवपतिः देवपति pos=n,g=m,c=1,n=s
यथा यथा pos=i
उपर्य् उपरि pos=i
उपरि उपरि pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
आदित्य आदित्य pos=n,g=m,c=1,n=s
इव इव pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s