Original

ततोऽन्तरिक्षगो वाचं व्याजहार तदा नलम् ।न हन्तव्योऽस्मि ते राजन्करिष्यामि हि ते प्रियम् ॥ १९ ॥

Segmented

ततो अन्तरिक्ष-गः वाचम् व्याजहार तदा नलम् न हन्तव्यो ऽस्मि ते राजन् करिष्यामि हि ते प्रियम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
अन्तरिक्ष अन्तरिक्ष pos=n,comp=y
गः pos=a,g=m,c=1,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
व्याजहार व्याहृ pos=v,p=3,n=s,l=lit
तदा तदा pos=i
नलम् नल pos=n,g=m,c=2,n=s
pos=i
हन्तव्यो हन् pos=va,g=m,c=1,n=s,f=krtya
ऽस्मि अस् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
हि हि pos=i
ते त्वद् pos=n,g=,c=4,n=s
प्रियम् प्रिय pos=n,g=n,c=2,n=s