Original

स ददर्श तदा हंसाञ्जातरूपपरिच्छदान् ।वने विचरतां तेषामेकं जग्राह पक्षिणम् ॥ १८ ॥

Segmented

स ददर्श तदा हंसाञ् जातरूप-परिच्छदान् वने विचरताम् तेषाम् एकम् जग्राह पक्षिणम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
हंसाञ् हंस pos=n,g=m,c=2,n=p
जातरूप जातरूप pos=n,comp=y
परिच्छदान् परिच्छद pos=n,g=m,c=2,n=p
वने वन pos=n,g=n,c=7,n=s
विचरताम् विचर् pos=va,g=m,c=6,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
एकम् एक pos=n,g=m,c=2,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
पक्षिणम् पक्षिन् pos=n,g=m,c=2,n=s