Original

तयोरदृष्टकामोऽभूच्छृण्वतोः सततं गुणान् ।अन्योन्यं प्रति कौन्तेय स व्यवर्धत हृच्छयः ॥ १६ ॥

Segmented

तयोः अदृष्ट-कामः ऽभूच् छृण्वतोः सततम् गुणान् अन्योन्यम् प्रति कौन्तेय स व्यवर्धत हृच्छयः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
अदृष्ट अदृष्ट pos=a,comp=y
कामः काम pos=n,g=m,c=1,n=s
ऽभूच् भू pos=v,p=3,n=s,l=lun
छृण्वतोः श्रु pos=va,g=m,c=6,n=d,f=part
सततम् सततम् pos=i
गुणान् गुण pos=n,g=m,c=2,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
व्यवर्धत विवृध् pos=v,p=3,n=s,l=lan
हृच्छयः हृच्छय pos=n,g=m,c=1,n=s