Original

तस्याः समीपे तु नलं प्रशशंसुः कुतूहलात् ।नैषधस्य समीपे तु दमयन्तीं पुनः पुनः ॥ १५ ॥

Segmented

तस्याः समीपे तु नलम् प्रशशंसुः कुतूहलात् नैषधस्य समीपे तु दमयन्तीम् पुनः पुनः

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
समीपे समीप pos=n,g=n,c=7,n=s
तु तु pos=i
नलम् नल pos=n,g=m,c=2,n=s
प्रशशंसुः प्रशंस् pos=v,p=3,n=p,l=lit
कुतूहलात् कुतूहल pos=n,g=n,c=5,n=s
नैषधस्य नैषध pos=n,g=m,c=6,n=s
समीपे समीप pos=n,g=n,c=7,n=s
तु तु pos=i
दमयन्तीम् दमयन्ती pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i