Original

नलश्च नरशार्दूलो रूपेणाप्रतिमो भुवि ।कन्दर्प इव रूपेण मूर्तिमानभवत्स्वयम् ॥ १४ ॥

Segmented

नलः च नर-शार्दूलः रूपेण अप्रतिमः भुवि कन्दर्प इव रूपेण मूर्तिमान् अभवत् स्वयम्

Analysis

Word Lemma Parse
नलः नल pos=n,g=m,c=1,n=s
pos=i
नर नर pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
अप्रतिमः अप्रतिम pos=a,g=m,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
कन्दर्प कन्दर्प pos=n,g=m,c=1,n=s
इव इव pos=i
रूपेण रूप pos=n,g=n,c=3,n=s
मूर्तिमान् मूर्तिमत् pos=a,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
स्वयम् स्वयम् pos=i