Original

न देवेषु न यक्षेषु तादृग्रूपवती क्वचित् ।मानुषेष्वपि चान्येषु दृष्टपूर्वा न च श्रुता ।चित्तप्रमाथिनी बाला देवानामपि सुन्दरी ॥ १३ ॥

Segmented

न देवेषु न यक्षेषु तादृग् रूपवती क्वचित् मानुषेष्व् अपि च अन्येषु दृष्ट-पूर्वा न च श्रुता चित्त-प्रमाथिन् बाला देवानाम् अपि सुन्दरी

Analysis

Word Lemma Parse
pos=i
देवेषु देव pos=n,g=m,c=7,n=p
pos=i
यक्षेषु यक्ष pos=n,g=m,c=7,n=p
तादृग् तादृश् pos=a,g=f,c=1,n=s
रूपवती रूपवत् pos=a,g=f,c=1,n=s
क्वचित् क्वचिद् pos=i
मानुषेष्व् मानुष pos=n,g=m,c=7,n=p
अपि अपि pos=i
pos=i
अन्येषु अन्य pos=n,g=m,c=7,n=p
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वा पूर्व pos=n,g=f,c=1,n=s
pos=i
pos=i
श्रुता श्रु pos=va,g=f,c=1,n=s,f=part
चित्त चित्त pos=n,comp=y
प्रमाथिन् प्रमाथिन् pos=a,g=f,c=1,n=s
बाला बाल pos=a,g=f,c=1,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
अपि अपि pos=i
सुन्दरी सुन्दर pos=a,g=f,c=1,n=s