Original

तत्र स्म भ्राजते भैमी सर्वाभरणभूषिता ।सखीमध्येऽनवद्याङ्गी विद्युत्सौदामिनी यथा ।अतीव रूपसंपन्ना श्रीरिवायतलोचना ॥ १२ ॥

Segmented

तत्र स्म भ्राजते भैमी सर्व-आभरण-भूषिता अतीव रूप-सम्पन्ना श्रीः इव आयत-लोचना

Analysis

Word Lemma Parse
तत्र तत्र pos=i
स्म स्म pos=i
भ्राजते भ्राज् pos=v,p=3,n=s,l=lat
भैमी भैमी pos=n,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
आभरण आभरण pos=n,comp=y
भूषिता भूषय् pos=va,g=f,c=1,n=s,f=part
अतीव अतीव pos=i
रूप रूप pos=n,comp=y
सम्पन्ना सम्पद् pos=va,g=f,c=1,n=s,f=part
श्रीः श्री pos=n,g=f,c=1,n=s
इव इव pos=i
आयत आयम् pos=va,comp=y,f=part
लोचना लोचन pos=n,g=f,c=1,n=s