Original

दमयन्ती तु रूपेण तेजसा यशसा श्रिया ।सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा ॥ १० ॥

Segmented

दमयन्ती तु रूपेण तेजसा यशसा श्रिया सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा

Analysis

Word Lemma Parse
दमयन्ती दमयन्ती pos=n,g=f,c=1,n=s
तु तु pos=i
रूपेण रूप pos=n,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
यशसा यशस् pos=n,g=n,c=3,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
सौभाग्येन सौभाग्य pos=n,g=n,c=3,n=s
pos=i
लोकेषु लोक pos=n,g=m,c=7,n=p
यशः यशस् pos=n,g=n,c=2,n=s
प्राप प्राप् pos=v,p=3,n=s,l=lit
सुमध्यमा सुमध्यमा pos=n,g=f,c=1,n=s